यज्ञोपवीत (जनेऊ) निर्माण विधि

महर्षि कात्यायन ने '' कात्यायन परिशिष्ट'' में यज्ञोपवीत(जनेऊ) निर्माण की विधि का वर्णन किया है:

अथातो यज्ञोपवीत निर्माण प्रकारं वक्ष्याम:। ग्रामाद् बहिस्तीर्थे गोष्ठे वा गत्वाSनध्याय वर्जित पूर्वाह्णे कृत संध्या अष्टोत्तरशतं सहस्रं वा यथाशक्ति गायत्रीं जपित्वा ब्राह्मणेन तत्कन्यया सुभगया धर्मचारिण्या वा कृतं सूत्रमादाय भूरिति प्रथमां षण्णवतीं मिनोति, भुवरिति द्वितीयां स्वरिति तृतीयां मीत्वा, पृथक् पलाशपत्रे संस्थाप्य, '' आपो हि ष्ठा '' इति तिसृभि:,  शं नो देवीत्यनेन सावित्र्या चाभिषिच्य वामहस्ते कृत्वा त्रि: संताड्य व्याहृतिभिस्त्रिवणितं कृत्वा, पुनस्ताभिस्त्रिगुणितं कृत्वा पुनस्त्रिवृतं कृत्वा प्रणवेन ग्रन्थिं कृत्वा ॐकारं अग्निं नागान् सोमं पितृृृन् प्रजापतिं वायुं सूर्यं विश्वान् देवान् नवतन्तुषु क्रमेण विन्यस्य सम्पूज्येत्। देवस्येत्युपवीतमादाय, '' उद्वयं तमसस्परि '' इत्यादित्याय दर्शयित्वा यज्ञोपवीतमित्यनेन धारयेदित्याह भगवान्कात्यायन:॥

Comments

Popular posts from this blog

यज्ञ करने का विधान

यज्ञोपवीत (जनेऊ) के नौ तन्तुओं के नौ देवता

अपरा विद्या और परा विद्या(अध्यात्म विद्या) (Physics and Meta Physics)